Original

युधिष्ठिर उवाच ।केषां राजा प्रभवति वित्तस्य भरतर्षभ ।कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच केषाम् राजा प्रभवति वित्तस्य भरत-ऋषभ कया च वृत्त्या वर्तेत तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केषाम् pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
वित्तस्य वित्त pos=n,g=n,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कया pos=n,g=f,c=3,n=s
pos=i
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s