Original

एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः ।ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥ ९ ॥

Segmented

एतेभ्यो बलिम् आदद्यात् हीन-कोशः महीपतिः ऋते ब्रह्म-समेभ्यः च देव-कल्पेभ्यः एव च

Analysis

Word Lemma Parse
एतेभ्यो एतद् pos=n,g=m,c=5,n=p
बलिम् बलि pos=n,g=m,c=2,n=s
आदद्यात् आदा pos=v,p=3,n=s,l=vidhilin
हीन हा pos=va,comp=y,f=part
कोशः कोश pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
समेभ्यः सम pos=n,g=m,c=5,n=p
pos=i
देव देव pos=n,comp=y
कल्पेभ्यः कल्प pos=a,g=m,c=5,n=p
एव एव pos=i
pos=i