Original

आह्वायका देवलका नक्षत्रग्रामयाजकाः ।एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ॥ ८ ॥

Segmented

आह्वायका देवलका नक्षत्र-ग्राम-याजकाः एते ब्राह्मण-चण्डालाः महापथिक-पञ्चमाः

Analysis

Word Lemma Parse
आह्वायका आह्वायक pos=n,g=m,c=1,n=p
देवलका देवलक pos=n,g=m,c=1,n=p
नक्षत्र नक्षत्र pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
याजकाः याजक pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
चण्डालाः चण्डाल pos=n,g=m,c=1,n=p
महापथिक महापथिक pos=a,comp=y
पञ्चमाः पञ्चम pos=a,g=m,c=1,n=p