Original

अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः ।तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥ ७ ॥

Segmented

अश्रोत्रियाः सर्व एव सर्वे च अनाहिताग्नि तान् सर्वान् धार्मिको राजा बलिम् विष्टिम् च कारयेत्

Analysis

Word Lemma Parse
अश्रोत्रियाः अश्रोत्रिय pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अनाहिताग्नि अनाहिताग्नि pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
विष्टिम् विष्टि pos=n,g=f,c=2,n=s
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin