Original

जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः ।एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥ ६ ॥

Segmented

जन्म-कर्म-विहीनाः ये कदर्या ब्रह्मबन्धवः एते शूद्र-समा राजन् ब्राह्मणानाम् भवन्ति उत

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
कदर्या कदर्य pos=a,g=m,c=1,n=p
ब्रह्मबन्धवः ब्रह्मबन्धु pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
शूद्र शूद्र pos=n,comp=y
समा समा pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i