Original

अश्वारोहा गजारोहा रथिनोऽथ पदातयः ।एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥ ५ ॥

Segmented

अश्व-आरोहाः गज-आरोहाः रथिनो ऽथ पदातयः एते वैश्य-समा राजन् ब्राह्मणानाम् भवन्ति उत

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
वैश्य वैश्य pos=n,comp=y
समा समा pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i