Original

ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः ।एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥ ३ ॥

Segmented

ऋत्विज्-आचार्य-सम्पन्नाः स्वेषु कर्मसु अवस्थिताः एते देव-समाः राजन् ब्राह्मणानाम् भवन्ति उत

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,comp=y
आचार्य आचार्य pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
एते एतद् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i