Original

भीष्म उवाच ।विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः ।एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥ २ ॥

Segmented

भीष्म उवाच विद्या-लक्षण-सम्पन्नाः सर्वत्र आम्नाय-दर्शिनः एते ब्रह्म-समा राजन् ब्राह्मणाः परिकीर्तिताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्या विद्या pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्वत्र सर्वत्र pos=i
आम्नाय आम्नाय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
समा समा pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part