Original

स चेन्नो परिवर्तेत कृतवृत्तिः परंतप ।ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥ १४ ॥

Segmented

स चेद् नो परिवर्तेत कृत-वृत्तिः परंतप ततो निर्वासनीयः स्यात् तस्माद् देशात् स बान्धवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
नो नो pos=i
परिवर्तेत परिवृत् pos=v,p=3,n=s,l=vidhilin
कृत कृ pos=va,comp=y,f=part
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
ततो ततस् pos=i
निर्वासनीयः निर्वासय् pos=va,g=m,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तस्माद् तद् pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s