Original

अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा ।राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ॥ १३ ॥

Segmented

अवृत्त्या यो भवेत् स्तेनो वेद-विद् स्नातकः तथा राजन् स राज्ञा भर्तव्य इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्तेनो स्तेन pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
स्नातकः स्नातक pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
भर्तव्य भृ pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit