Original

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥ १२ ॥

Segmented

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः राज्ञ एव अपराधम् तम् मन्यन्ते तद्-विदः जनाः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
विषये विषय pos=n,g=m,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्तेनो स्तेन pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
राज्ञ राजन् pos=n,g=m,c=6,n=s
एव एव pos=i
अपराधम् अपराध pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p