Original

विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचन ।नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥ ११ ॥

Segmented

विकर्मन्-स्थाः तु न उपेक्ष्याः जातु राज्ञा कथंचन नियम्याः संविभज् च धर्म-अनुग्रह-काम्या

Analysis

Word Lemma Parse
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तु तु pos=i
pos=i
उपेक्ष्याः उपेक्ष् pos=va,g=m,c=1,n=p,f=krtya
जातु जातु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
कथंचन कथंचन pos=i
नियम्याः नियम् pos=va,g=m,c=1,n=p,f=krtya
संविभज् संविभज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
धर्म धर्म pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s