Original

युधिष्ठिर उवाच ।स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि ।तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच स्व-कर्मणि अपरे युक्ताः तथा एव अन्ये विकर्मणि तेषाम् विशेषम् आचक्ष्व ब्राह्मणानाम् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अपरे अपर pos=n,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विकर्मणि विकर्मन् pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विशेषम् विशेष pos=n,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
पितामह पितामह pos=n,g=m,c=8,n=s