Original

अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ।तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ॥ ९ ॥

Segmented

अपि आहुः सर्वम् एव इति भूयो ऽर्धम् इति निश्चयः कर्मणः पृथिवीपाल नृशंसो अनृत-वाच् अपि तादृशात् किल्बिषाद् राजा शृणु येन प्रमुच्यते

Analysis

Word Lemma Parse
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
इति इति pos=i
भूयो भूयस् pos=i
ऽर्धम् अर्ध pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
नृशंसो नृशंस pos=a,g=m,c=1,n=s
अनृत अनृत pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अपि अपि pos=i
तादृशात् तादृश pos=a,g=n,c=5,n=s
किल्बिषाद् किल्बिष pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
येन यद् pos=n,g=n,c=3,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat