Original

यद्राष्ट्रेऽकुशलं किंचिद्राज्ञोऽरक्षयतः प्रजाः ।चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ ८ ॥

Segmented

यद् राष्ट्रे ऽकुशलम् किंचिद् राज्ञो ऽरक्षयतः प्रजाः चतुर्थम् तस्य पापस्य राजा भारत विन्दति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
ऽकुशलम् अकुशल pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽरक्षयतः अरक्षयत् pos=a,g=m,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat