Original

यदधीते यद्यजते यद्ददाति यदर्चति ।राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥ ७ ॥

Segmented

यद् अधीते यद् यजते यद् ददाति यद् अर्चति राजा चतुर्थ-भाज् तस्य प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अधीते अधी pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यजते यज् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
अर्चति अर्च् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
चतुर्थ चतुर्थ pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part