Original

नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु ।निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ॥ ५ ॥

Segmented

नित्यम् उद्यत-दण्डः च भवेत् मृत्युः इव अरिषु निहन्यात् सर्वतो दस्यून् न कामात् कस्यचित् क्षमेत्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इव इव pos=i
अरिषु अरि pos=n,g=m,c=7,n=p
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
सर्वतो सर्वतस् pos=i
दस्यून् दस्यु pos=n,g=m,c=2,n=p
pos=i
कामात् काम pos=n,g=m,c=5,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
क्षमेत् क्षम् pos=v,p=3,n=s,l=vidhilin