Original

राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते ।यद्यदाचरते राजा तत्प्रजानां हि रोचते ॥ ४ ॥

Segmented

राज्ञा हि पूजितो धर्मः ततस् सर्वत्र पूज्यते यद् यद् आचरते राजा तत् प्रजानाम् हि रोचते

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
हि हि pos=i
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
सर्वत्र सर्वत्र pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
आचरते आचर् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हि हि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat