Original

धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् ।वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ॥ ३७ ॥

Segmented

धृष्टम् शूरम् प्रहर्तारम् अनृशंसम् जित-इन्द्रियम् वत्सलम् संविभक्तारम् अनु जीवन्तु त्वाम् जनाः

Analysis

Word Lemma Parse
धृष्टम् धृष् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
प्रहर्तारम् प्रहर्तृ pos=n,g=m,c=2,n=s
अनृशंसम् अनृशंस pos=a,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
वत्सलम् वत्सल pos=a,g=m,c=2,n=s
संविभक्तारम् संविभक्तृ pos=a,g=m,c=2,n=s
अनु अनु pos=i
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p