Original

अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह ।पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥ ३६ ॥

Segmented

अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह पर्जन्यम् इव भूतानि स्वादु-द्रुमम् इव अण्डजाः

Analysis

Word Lemma Parse
अनु अनु pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
साधुभिः साधु pos=a,g=m,c=3,n=p
सह सह pos=i
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
स्वादु स्वादु pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
अण्डजाः अण्डज pos=n,g=m,c=1,n=p