Original

त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम ।भव राजा जय स्वर्गं सतो रक्षासतो जहि ॥ ३५ ॥

Segmented

त्वम् एव प्रीतिमान् तस्मात् कुरूणाम् कुरुसत्तम भव राजा जय स्वर्गम् सतो रक्ष असतः जहि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s
भव भू pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
जय जि pos=v,p=2,n=s,l=lot
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सतो सत् pos=a,g=m,c=2,n=p
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
असतः असत् pos=a,g=m,c=2,n=p
जहि हा pos=v,p=2,n=s,l=lot