Original

भीष्म उवाच ।यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् ।स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥ ३४ ॥

Segmented

भीष्म उवाच यस्मिन् प्रतिष्ठिताः सम्यक् क्षेमम् विन्दन्ति तद्-क्षणम् स स्वर्ग-जित्तमः ऽस्माकम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिन् यद् pos=n,g=m,c=7,n=s
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
विन्दन्ति विद् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
जित्तमः जित्तम pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s