Original

युधिष्ठिर उवाच ।किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा ।किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ॥ ३३ ॥

Segmented

युधिष्ठिर उवाच किम् नु अतस् परमम् स्वर्ग्यम् का नु अतस् प्रीतिः उत्तमा किम् नु अतस् परम-ऐश्वर्यम् ब्रूहि मे यदि मन्यसे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अतस् अतस् pos=i
परमम् परम pos=a,g=n,c=1,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=1,n=s
का pos=n,g=f,c=1,n=s
नु नु pos=i
अतस् अतस् pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अतस् अतस् pos=i
परम परम pos=a,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat