Original

यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः ।प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥ ३२ ॥

Segmented

यम् हि वैद्याः कुले जाता अवृत्ति-भय-पीडिताः प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः को अभ्यधिकः ततस्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
अवृत्ति अवृत्ति pos=n,comp=y
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
प्राप्य प्राप् pos=vi
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
प्रतिष्ठन्ति प्रस्था pos=v,p=3,n=p,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ततस् ततस् pos=i