Original

दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा ।सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ ३१ ॥

Segmented

दानेन अन्यम् बलेन अन्यम् अन्यम् सूनृतया गिरा सर्वतः परिगृह्णीयाद् राज्यम् प्राप्य इह धार्मिकः

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
सूनृतया सूनृत pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
सर्वतः सर्वतस् pos=i
परिगृह्णीयाद् परिग्रह् pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
इह इह pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s