Original

यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् ।योगक्षेमस्तदा राजन्कुशलायैव कल्पते ॥ ३० ॥

Segmented

यदा कुलीनो धर्म-ज्ञः प्राप्नोति ऐश्वर्यम् उत्तमम् योगक्षेमः तदा राजन् कुशलाय एव कल्पते

Analysis

Word Lemma Parse
यदा यदा pos=i
कुलीनो कुलीन pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
योगक्षेमः योगक्षेम pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कुशलाय कुशल pos=n,g=n,c=4,n=s
एव एव pos=i
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat