Original

सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् ।उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ॥ ३ ॥

Segmented

सर्वाः च एव प्रजा नित्यम् राजा धर्मेण पालयेत् उत्थानेन अप्रमादेन पूजयेत् च एव धार्मिकान्

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
नित्यम् नित्यम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin
उत्थानेन उत्थान pos=n,g=n,c=3,n=s
अप्रमादेन अप्रमाद pos=n,g=m,c=3,n=s
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p