Original

अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् ।कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ॥ २९ ॥

Segmented

अल्पम् तु साधु-भूयिष्ठम् यत् कर्म उदारम् एव तत् कृतम् एव अकृतात् श्रेयः न पापीयो अस्ति अकर्मणः

Analysis

Word Lemma Parse
अल्पम् अल्प pos=a,g=n,c=1,n=s
तु तु pos=i
साधु साधु pos=a,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
उदारम् उदार pos=a,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अकृतात् अकृत pos=a,g=n,c=5,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
pos=i
पापीयो पापीयस् pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अकर्मणः अकर्मन् pos=n,g=n,c=5,n=s