Original

समन्ततो विनियतो वहत्यस्खलितो हि यः ।निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥ २७ ॥

Segmented

समन्ततो विनियतो वहति अ स्खलितः हि यः निर्दोष-कर्म-वचनात् सिद्धिः कर्मण एव सा

Analysis

Word Lemma Parse
समन्ततो समन्ततः pos=i
विनियतो विनियम् pos=va,g=m,c=1,n=s,f=part
वहति वह् pos=v,p=3,n=s,l=lat
pos=i
स्खलितः स्खल् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
निर्दोष निर्दोष pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
कर्मण कर्मन् pos=n,g=n,c=6,n=s
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s