Original

शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् ।माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ॥ २३ ॥

Segmented

शौर्यम् बलम् च सत्त्वम् च पिता तव सदा ब्रवीत् माहात्म्यम् बलम् औदार्यम् तव कुन्ती अन्वयाचत

Analysis

Word Lemma Parse
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
औदार्यम् औदार्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
अन्वयाचत अनुयाच् pos=v,p=3,n=s,l=lan