Original

न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत ।न चैतां प्राज्ञतां तात यया चरसि मेधया ॥ २२ ॥

Segmented

न हि एताम् आशिषम् पाण्डुः न च कुन्ती अन्वयाचत न च एताम् प्राज्ञ-ताम् तात यया चरसि मेधया

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
आशिषम् आशिस् pos=n,g=,c=2,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
अन्वयाचत अनुयाच् pos=v,p=3,n=s,l=lan
pos=i
pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
यया यद् pos=n,g=f,c=3,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
मेधया मेधा pos=n,g=f,c=3,n=s