Original

न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः ।प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्यसि ॥ २१ ॥

Segmented

न हि वैक्लव्य-संसृष्टम् आनृशंस्यम् इह आस्थितः प्रजा-पालन-सम्भूतम् प्राप्ता धर्म-फलम् हि असि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैक्लव्य वैक्लव्य pos=n,comp=y
संसृष्टम् संसृज् pos=va,g=n,c=2,n=s,f=part
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
इह इह pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=n,c=2,n=s,f=part
प्राप्ता प्राप् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat