Original

राजधर्मानवेक्षस्व पितृपैतामहोचितान् ।नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥ २० ॥

Segmented

राज-धर्मान् अवेक्षस्व पितृपैतामह-उचितान् न एतत् राज्ञाम् अथो वृत्तम् यथा त्वम् स्थातुम् इच्छसि

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
पितृपैतामह पितृपैतामह pos=a,comp=y
उचितान् उचित pos=a,g=m,c=2,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अथो अथो pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्थातुम् स्था pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat