Original

भीष्म उवाच ।दानशीलो भवेद्राजा यज्ञशीलश्च भारत ।उपवासतपःशीलः प्रजानां पालने रतः ॥ २ ॥

Segmented

भीष्म उवाच दान-शीलः भवेद् राजा यज्ञ-शीलः च भारत उपवास-तपः-शीलः प्रजानाम् पालने रतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दान दान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उपवास उपवास pos=n,comp=y
तपः तपस् pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पालने पालन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part