Original

अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् ।क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ॥ १९ ॥

Segmented

अपि तु त्वा मृदुम् दान्तम् अति आर्यम् अति धार्मिकम् क्लीबम् धर्म-घृणा-युक्तम् न लोको बहु मन्यते

Analysis

Word Lemma Parse
अपि अपि pos=i
तु तु pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मृदुम् मृदु pos=a,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
अति अति pos=i
आर्यम् आर्य pos=a,g=m,c=2,n=s
अति अति pos=i
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
क्लीबम् क्लीब pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
घृणा घृणा pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
लोको लोक pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat