Original

भीष्म उवाच ।वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा ।न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ॥ १८ ॥

Segmented

भीष्म उवाच वेद अहम् तव या बुद्धिः आनृशंस्य-गुणा एव सा न च शुद्ध-आनृशंस्येन शक्यम् महद् उपासितुम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
गुणा गुण pos=n,g=f,c=1,n=s
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
उपासितुम् उपास् pos=vi