Original

तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः ।धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥ १७ ॥

Segmented

तत्र मेध्येषु अरण्येषु न्यस्त-दण्डः जित-इन्द्रियः धर्मम् आराधयिष्यामि मुनिः मूल-फल-अशनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मेध्येषु मेध्य pos=a,g=n,c=7,n=p
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आराधयिष्यामि आराधय् pos=v,p=1,n=s,l=lrt
मुनिः मुनि pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s