Original

तदलं मम राज्येन यत्र धर्मो न विद्यते ।वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥ १६ ॥

Segmented

तद् अलम् मम राज्येन यत्र धर्मो न विद्यते वनम् एव गमिष्यामि तस्माद् धर्म-चिकीर्षया

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
मम मद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
यत्र यत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
तस्माद् तस्मात् pos=i
धर्म धर्म pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s