Original

युधिष्ठिर उवाच ।नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् ।धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥ १५ ॥

Segmented

युधिष्ठिर उवाच न अहम् राज्य-सुख-अन्वेषी राज्यम् इच्छामि अपि क्षणम् धर्म-अर्थम् रोचये राज्यम् धर्मः च अत्र न विद्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
राज्य राज्य pos=n,comp=y
सुख सुख pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अपि अपि pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रोचये रोचय् pos=v,p=1,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat