Original

न हि कामात्मना राज्ञा सततं शठबुद्धिना ।नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ॥ १४ ॥

Segmented

न हि काम-आत्मना राज्ञा सततम् शठ-बुद्धिना नृशंसेन अति लुब्धेन शक्याः पालयितुम् प्रजाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
काम काम pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सततम् सततम् pos=i
शठ शठ pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
अति अति pos=i
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
शक्याः शक्य pos=a,g=f,c=1,n=p
पालयितुम् पालय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=1,n=p