Original

पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ।नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥ १३ ॥

Segmented

पर्जन्यम् इव भूतानि महा-द्रुमम् इव द्विजाः नराः तम् उपजीवन्ति नृपम् सर्व-अर्थ-साधकम्

Analysis

Word Lemma Parse
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
नृपम् नृप pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
साधकम् साधक pos=a,g=m,c=2,n=s