Original

ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् ।तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥ १२ ॥

Segmented

ब्रह्म-स्वे रक्ष्यमाणे हि सर्वम् भवति रक्षितम् तेषाम् प्रसादे निर्वृत्ते कृतकृत्यो भवेत् नृपः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वे स्व pos=n,g=n,c=7,n=s
रक्ष्यमाणे रक्ष् pos=va,g=n,c=7,n=s,f=part
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रसादे प्रसाद pos=n,g=m,c=7,n=s
निर्वृत्ते निर्वृत् pos=va,g=m,c=7,n=s,f=part
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s