Original

सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा ।न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ॥ ११ ॥

Segmented

सर्व-वर्णैः सदा रक्ष्यम् ब्रह्म-स्वम् ब्राह्मणाः तथा न स्थेयम् विषये तेषु यो ऽपकुर्याद् द्विजातिषु

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सदा सदा pos=i
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya
विषये विषय pos=n,g=m,c=7,n=s
तेषु तद् pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽपकुर्याद् अपकृ pos=v,p=3,n=s,l=vidhilin
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p