Original

प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि ।स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ॥ १० ॥

Segmented

प्रत्याहर्तुम् अशक्यम् स्याद् धनम् चोरैः हृतम् यदि स्व-कोशात् तत् प्रदेयम् स्याद् अशक्तेन उपजीव्

Analysis

Word Lemma Parse
प्रत्याहर्तुम् प्रत्याहृ pos=vi
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=1,n=s
चोरैः चोर pos=n,g=m,c=3,n=p
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
स्व स्व pos=a,comp=y
कोशात् कोश pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अशक्तेन अशक्त pos=a,g=m,c=3,n=s
उपजीव् उपजीव् pos=va,g=m,c=3,n=s,f=part