Original

युधिष्ठिर उवाच ।यया वृत्त्या महीपालो विवर्धयति मानवान् ।पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच यया वृत्त्या महीपालो विवर्धयति मानवान् पुण्यान् च लोकाञ् जयति तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यया यद् pos=n,g=f,c=3,n=s
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
विवर्धयति विवर्धय् pos=v,p=3,n=s,l=lat
मानवान् मानव pos=n,g=m,c=2,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
pos=i
लोकाञ् लोक pos=n,g=m,c=2,n=p
जयति जि pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s