Original

त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः ।न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ॥ ९ ॥

Segmented

त्वत्तो हि बलिनः पूर्वे राजानः स पुरोहिताः न च एवम् समवर्तन् ते यथा त्वम् इह वर्तसे

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
हि हि pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
पूर्वे पूर्व pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
pos=i
pos=i
एवम् एवम् pos=i
समवर्तन् संवृत् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat