Original

ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् ।वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥ ८ ॥

Segmented

ततो वैश्रवणो राजा मुचुकुन्दम् अदर्शयत् वध्यमानेषु सैन्येषु वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मुचुकुन्दम् मुचुकुन्द pos=n,g=m,c=2,n=s
अदर्शयत् दर्शय् pos=v,p=3,n=s,l=lan
वध्यमानेषु वध् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan