Original

तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः ।रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ॥ ७ ॥

Segmented

तत उग्रम् तपः तप्त्वा वसिष्ठो ब्रह्म-वित्तमः रक्षांसि अपावधीत् तत्र पन्थानम् च अपि अविन्दत

Analysis

Word Lemma Parse
तत ततस् pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
अपावधीत् अपवध् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
पन्थानम् पथिन् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
अविन्दत विद् pos=v,p=3,n=s,l=lan