Original

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।गर्हयामास विद्वांसं पुरोहितमरिंदमः ॥ ६ ॥

Segmented

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः गर्हयामास विद्वांसम् पुरोहितम् अरिंदमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हन्यमाने हन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
मुचुकुन्दो मुचुकुन्द pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s