Original

ततो वैश्रवणो राजा रक्षांसि समवासृजत् ।ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ॥ ५ ॥

Segmented

ततो वैश्रवणो राजा रक्षांसि समवासृजत् ते बलानि अवमृद् प्राचरन् तस्य नैरृताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
समवासृजत् समवसृज् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
बलानि बल pos=n,g=n,c=2,n=p
अवमृद् अवमृद् pos=va,g=m,c=1,n=p,f=part
प्राचरन् प्रचर् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
नैरृताः नैरृत pos=n,g=m,c=1,n=p